Declension table of ?dharmakāmārtha

Deva

MasculineSingularDualPlural
Nominativedharmakāmārthaḥ dharmakāmārthau dharmakāmārthāḥ
Vocativedharmakāmārtha dharmakāmārthau dharmakāmārthāḥ
Accusativedharmakāmārtham dharmakāmārthau dharmakāmārthān
Instrumentaldharmakāmārthena dharmakāmārthābhyām dharmakāmārthaiḥ dharmakāmārthebhiḥ
Dativedharmakāmārthāya dharmakāmārthābhyām dharmakāmārthebhyaḥ
Ablativedharmakāmārthāt dharmakāmārthābhyām dharmakāmārthebhyaḥ
Genitivedharmakāmārthasya dharmakāmārthayoḥ dharmakāmārthānām
Locativedharmakāmārthe dharmakāmārthayoḥ dharmakāmārtheṣu

Compound dharmakāmārtha -

Adverb -dharmakāmārtham -dharmakāmārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria