Declension table of ?dharmakāmā

Deva

FeminineSingularDualPlural
Nominativedharmakāmā dharmakāme dharmakāmāḥ
Vocativedharmakāme dharmakāme dharmakāmāḥ
Accusativedharmakāmām dharmakāme dharmakāmāḥ
Instrumentaldharmakāmayā dharmakāmābhyām dharmakāmābhiḥ
Dativedharmakāmāyai dharmakāmābhyām dharmakāmābhyaḥ
Ablativedharmakāmāyāḥ dharmakāmābhyām dharmakāmābhyaḥ
Genitivedharmakāmāyāḥ dharmakāmayoḥ dharmakāmāṇām
Locativedharmakāmāyām dharmakāmayoḥ dharmakāmāsu

Adverb -dharmakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria