Declension table of ?dharmakāla

Deva

MasculineSingularDualPlural
Nominativedharmakālaḥ dharmakālau dharmakālāḥ
Vocativedharmakāla dharmakālau dharmakālāḥ
Accusativedharmakālam dharmakālau dharmakālān
Instrumentaldharmakālena dharmakālābhyām dharmakālaiḥ dharmakālebhiḥ
Dativedharmakālāya dharmakālābhyām dharmakālebhyaḥ
Ablativedharmakālāt dharmakālābhyām dharmakālebhyaḥ
Genitivedharmakālasya dharmakālayoḥ dharmakālānām
Locativedharmakāle dharmakālayoḥ dharmakāleṣu

Compound dharmakāla -

Adverb -dharmakālam -dharmakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria