Declension table of dharmakṣetra

Deva

NeuterSingularDualPlural
Nominativedharmakṣetram dharmakṣetre dharmakṣetrāṇi
Vocativedharmakṣetra dharmakṣetre dharmakṣetrāṇi
Accusativedharmakṣetram dharmakṣetre dharmakṣetrāṇi
Instrumentaldharmakṣetreṇa dharmakṣetrābhyām dharmakṣetraiḥ
Dativedharmakṣetrāya dharmakṣetrābhyām dharmakṣetrebhyaḥ
Ablativedharmakṣetrāt dharmakṣetrābhyām dharmakṣetrebhyaḥ
Genitivedharmakṣetrasya dharmakṣetrayoḥ dharmakṣetrāṇām
Locativedharmakṣetre dharmakṣetrayoḥ dharmakṣetreṣu

Compound dharmakṣetra -

Adverb -dharmakṣetram -dharmakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria