Declension table of dharmakṣetra

Deva

MasculineSingularDualPlural
Nominativedharmakṣetraḥ dharmakṣetrau dharmakṣetrāḥ
Vocativedharmakṣetra dharmakṣetrau dharmakṣetrāḥ
Accusativedharmakṣetram dharmakṣetrau dharmakṣetrān
Instrumentaldharmakṣetreṇa dharmakṣetrābhyām dharmakṣetraiḥ dharmakṣetrebhiḥ
Dativedharmakṣetrāya dharmakṣetrābhyām dharmakṣetrebhyaḥ
Ablativedharmakṣetrāt dharmakṣetrābhyām dharmakṣetrebhyaḥ
Genitivedharmakṣetrasya dharmakṣetrayoḥ dharmakṣetrāṇām
Locativedharmakṣetre dharmakṣetrayoḥ dharmakṣetreṣu

Compound dharmakṣetra -

Adverb -dharmakṣetram -dharmakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria