Declension table of ?dharmakṛt

Deva

NeuterSingularDualPlural
Nominativedharmakṛt dharmakṛtī dharmakṛnti
Vocativedharmakṛt dharmakṛtī dharmakṛnti
Accusativedharmakṛt dharmakṛtī dharmakṛnti
Instrumentaldharmakṛtā dharmakṛdbhyām dharmakṛdbhiḥ
Dativedharmakṛte dharmakṛdbhyām dharmakṛdbhyaḥ
Ablativedharmakṛtaḥ dharmakṛdbhyām dharmakṛdbhyaḥ
Genitivedharmakṛtaḥ dharmakṛtoḥ dharmakṛtām
Locativedharmakṛti dharmakṛtoḥ dharmakṛtsu

Compound dharmakṛt -

Adverb -dharmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria