Declension table of ?dharmajñatama

Deva

NeuterSingularDualPlural
Nominativedharmajñatamam dharmajñatame dharmajñatamāni
Vocativedharmajñatama dharmajñatame dharmajñatamāni
Accusativedharmajñatamam dharmajñatame dharmajñatamāni
Instrumentaldharmajñatamena dharmajñatamābhyām dharmajñatamaiḥ
Dativedharmajñatamāya dharmajñatamābhyām dharmajñatamebhyaḥ
Ablativedharmajñatamāt dharmajñatamābhyām dharmajñatamebhyaḥ
Genitivedharmajñatamasya dharmajñatamayoḥ dharmajñatamānām
Locativedharmajñatame dharmajñatamayoḥ dharmajñatameṣu

Compound dharmajñatama -

Adverb -dharmajñatamam -dharmajñatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria