Declension table of ?dharmajñāna

Deva

NeuterSingularDualPlural
Nominativedharmajñānam dharmajñāne dharmajñānāni
Vocativedharmajñāna dharmajñāne dharmajñānāni
Accusativedharmajñānam dharmajñāne dharmajñānāni
Instrumentaldharmajñānena dharmajñānābhyām dharmajñānaiḥ
Dativedharmajñānāya dharmajñānābhyām dharmajñānebhyaḥ
Ablativedharmajñānāt dharmajñānābhyām dharmajñānebhyaḥ
Genitivedharmajñānasya dharmajñānayoḥ dharmajñānānām
Locativedharmajñāne dharmajñānayoḥ dharmajñāneṣu

Compound dharmajñāna -

Adverb -dharmajñānam -dharmajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria