Declension table of ?dharmajīvana

Deva

NeuterSingularDualPlural
Nominativedharmajīvanam dharmajīvane dharmajīvanāni
Vocativedharmajīvana dharmajīvane dharmajīvanāni
Accusativedharmajīvanam dharmajīvane dharmajīvanāni
Instrumentaldharmajīvanena dharmajīvanābhyām dharmajīvanaiḥ
Dativedharmajīvanāya dharmajīvanābhyām dharmajīvanebhyaḥ
Ablativedharmajīvanāt dharmajīvanābhyām dharmajīvanebhyaḥ
Genitivedharmajīvanasya dharmajīvanayoḥ dharmajīvanānām
Locativedharmajīvane dharmajīvanayoḥ dharmajīvaneṣu

Compound dharmajīvana -

Adverb -dharmajīvanam -dharmajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria