Declension table of dharmaja

Deva

NeuterSingularDualPlural
Nominativedharmajam dharmaje dharmajāni
Vocativedharmaja dharmaje dharmajāni
Accusativedharmajam dharmaje dharmajāni
Instrumentaldharmajena dharmajābhyām dharmajaiḥ
Dativedharmajāya dharmajābhyām dharmajebhyaḥ
Ablativedharmajāt dharmajābhyām dharmajebhyaḥ
Genitivedharmajasya dharmajayoḥ dharmajānām
Locativedharmaje dharmajayoḥ dharmajeṣu

Compound dharmaja -

Adverb -dharmajam -dharmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria