Declension table of dharmaja

Deva

MasculineSingularDualPlural
Nominativedharmajaḥ dharmajau dharmajāḥ
Vocativedharmaja dharmajau dharmajāḥ
Accusativedharmajam dharmajau dharmajān
Instrumentaldharmajena dharmajābhyām dharmajaiḥ dharmajebhiḥ
Dativedharmajāya dharmajābhyām dharmajebhyaḥ
Ablativedharmajāt dharmajābhyām dharmajebhyaḥ
Genitivedharmajasya dharmajayoḥ dharmajānām
Locativedharmaje dharmajayoḥ dharmajeṣu

Compound dharmaja -

Adverb -dharmajam -dharmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria