Declension table of ?dharmahantṛ

Deva

NeuterSingularDualPlural
Nominativedharmahantṛ dharmahantṛṇī dharmahantṝṇi
Vocativedharmahantṛ dharmahantṛṇī dharmahantṝṇi
Accusativedharmahantṛ dharmahantṛṇī dharmahantṝṇi
Instrumentaldharmahantṛṇā dharmahantṛbhyām dharmahantṛbhiḥ
Dativedharmahantṛṇe dharmahantṛbhyām dharmahantṛbhyaḥ
Ablativedharmahantṛṇaḥ dharmahantṛbhyām dharmahantṛbhyaḥ
Genitivedharmahantṛṇaḥ dharmahantṛṇoḥ dharmahantṝṇām
Locativedharmahantṛṇi dharmahantṛṇoḥ dharmahantṛṣu

Compound dharmahantṛ -

Adverb -dharmahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria