Declension table of ?dharmaguptacarita

Deva

NeuterSingularDualPlural
Nominativedharmaguptacaritam dharmaguptacarite dharmaguptacaritāni
Vocativedharmaguptacarita dharmaguptacarite dharmaguptacaritāni
Accusativedharmaguptacaritam dharmaguptacarite dharmaguptacaritāni
Instrumentaldharmaguptacaritena dharmaguptacaritābhyām dharmaguptacaritaiḥ
Dativedharmaguptacaritāya dharmaguptacaritābhyām dharmaguptacaritebhyaḥ
Ablativedharmaguptacaritāt dharmaguptacaritābhyām dharmaguptacaritebhyaḥ
Genitivedharmaguptacaritasya dharmaguptacaritayoḥ dharmaguptacaritānām
Locativedharmaguptacarite dharmaguptacaritayoḥ dharmaguptacariteṣu

Compound dharmaguptacarita -

Adverb -dharmaguptacaritam -dharmaguptacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria