Declension table of ?dharmagupta

Deva

MasculineSingularDualPlural
Nominativedharmaguptaḥ dharmaguptau dharmaguptāḥ
Vocativedharmagupta dharmaguptau dharmaguptāḥ
Accusativedharmaguptam dharmaguptau dharmaguptān
Instrumentaldharmaguptena dharmaguptābhyām dharmaguptaiḥ dharmaguptebhiḥ
Dativedharmaguptāya dharmaguptābhyām dharmaguptebhyaḥ
Ablativedharmaguptāt dharmaguptābhyām dharmaguptebhyaḥ
Genitivedharmaguptasya dharmaguptayoḥ dharmaguptānām
Locativedharmagupte dharmaguptayoḥ dharmagupteṣu

Compound dharmagupta -

Adverb -dharmaguptam -dharmaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria