Declension table of ?dharmaghoṣa

Deva

MasculineSingularDualPlural
Nominativedharmaghoṣaḥ dharmaghoṣau dharmaghoṣāḥ
Vocativedharmaghoṣa dharmaghoṣau dharmaghoṣāḥ
Accusativedharmaghoṣam dharmaghoṣau dharmaghoṣān
Instrumentaldharmaghoṣeṇa dharmaghoṣābhyām dharmaghoṣaiḥ dharmaghoṣebhiḥ
Dativedharmaghoṣāya dharmaghoṣābhyām dharmaghoṣebhyaḥ
Ablativedharmaghoṣāt dharmaghoṣābhyām dharmaghoṣebhyaḥ
Genitivedharmaghoṣasya dharmaghoṣayoḥ dharmaghoṣāṇām
Locativedharmaghoṣe dharmaghoṣayoḥ dharmaghoṣeṣu

Compound dharmaghoṣa -

Adverb -dharmaghoṣam -dharmaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria