Declension table of ?dharmaghaṭa

Deva

MasculineSingularDualPlural
Nominativedharmaghaṭaḥ dharmaghaṭau dharmaghaṭāḥ
Vocativedharmaghaṭa dharmaghaṭau dharmaghaṭāḥ
Accusativedharmaghaṭam dharmaghaṭau dharmaghaṭān
Instrumentaldharmaghaṭena dharmaghaṭābhyām dharmaghaṭaiḥ dharmaghaṭebhiḥ
Dativedharmaghaṭāya dharmaghaṭābhyām dharmaghaṭebhyaḥ
Ablativedharmaghaṭāt dharmaghaṭābhyām dharmaghaṭebhyaḥ
Genitivedharmaghaṭasya dharmaghaṭayoḥ dharmaghaṭānām
Locativedharmaghaṭe dharmaghaṭayoḥ dharmaghaṭeṣu

Compound dharmaghaṭa -

Adverb -dharmaghaṭam -dharmaghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria