Declension table of ?dharmagahanābhyudgatarāja

Deva

MasculineSingularDualPlural
Nominativedharmagahanābhyudgatarājaḥ dharmagahanābhyudgatarājau dharmagahanābhyudgatarājāḥ
Vocativedharmagahanābhyudgatarāja dharmagahanābhyudgatarājau dharmagahanābhyudgatarājāḥ
Accusativedharmagahanābhyudgatarājam dharmagahanābhyudgatarājau dharmagahanābhyudgatarājān
Instrumentaldharmagahanābhyudgatarājena dharmagahanābhyudgatarājābhyām dharmagahanābhyudgatarājaiḥ dharmagahanābhyudgatarājebhiḥ
Dativedharmagahanābhyudgatarājāya dharmagahanābhyudgatarājābhyām dharmagahanābhyudgatarājebhyaḥ
Ablativedharmagahanābhyudgatarājāt dharmagahanābhyudgatarājābhyām dharmagahanābhyudgatarājebhyaḥ
Genitivedharmagahanābhyudgatarājasya dharmagahanābhyudgatarājayoḥ dharmagahanābhyudgatarājānām
Locativedharmagahanābhyudgatarāje dharmagahanābhyudgatarājayoḥ dharmagahanābhyudgatarājeṣu

Compound dharmagahanābhyudgatarāja -

Adverb -dharmagahanābhyudgatarājam -dharmagahanābhyudgatarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria