Declension table of ?dharmadveṣin

Deva

MasculineSingularDualPlural
Nominativedharmadveṣī dharmadveṣiṇau dharmadveṣiṇaḥ
Vocativedharmadveṣin dharmadveṣiṇau dharmadveṣiṇaḥ
Accusativedharmadveṣiṇam dharmadveṣiṇau dharmadveṣiṇaḥ
Instrumentaldharmadveṣiṇā dharmadveṣibhyām dharmadveṣibhiḥ
Dativedharmadveṣiṇe dharmadveṣibhyām dharmadveṣibhyaḥ
Ablativedharmadveṣiṇaḥ dharmadveṣibhyām dharmadveṣibhyaḥ
Genitivedharmadveṣiṇaḥ dharmadveṣiṇoḥ dharmadveṣiṇām
Locativedharmadveṣiṇi dharmadveṣiṇoḥ dharmadveṣiṣu

Compound dharmadveṣi -

Adverb -dharmadveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria