Declension table of ?dharmadruh

Deva

NeuterSingularDualPlural
Nominativedharmadhruṭ dharmadhruk dharmadruhī dharmadruṃhi
Vocativedharmadhruṭ dharmadhruk dharmadruhī dharmadruṃhi
Accusativedharmadhruṭ dharmadhruk dharmadruhī dharmadruṃhi
Instrumentaldharmadruhā dharmadhruḍbhyām dharmadhrugbhyām dharmadhruḍbhiḥ dharmadhrugbhiḥ
Dativedharmadruhe dharmadhruḍbhyām dharmadhrugbhyām dharmadhruḍbhyaḥ dharmadhrugbhyaḥ
Ablativedharmadruhaḥ dharmadhruḍbhyām dharmadhrugbhyām dharmadhruḍbhyaḥ dharmadhrugbhyaḥ
Genitivedharmadruhaḥ dharmadruhoḥ dharmadruhām
Locativedharmadruhi dharmadruhoḥ dharmadhruṭsu dharmadhrukṣu

Compound dharmadhruk - dharmadhruṭ -

Adverb -dharmadhruk -dharmadhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria