Declension table of ?dharmadruh

Deva

MasculineSingularDualPlural
Nominativedharmadhruṭ dharmadhruk dharmadruhau dharmadruhaḥ
Vocativedharmadhruṭ dharmadhruk dharmadruhau dharmadruhaḥ
Accusativedharmadruham dharmadruhau dharmadruhaḥ
Instrumentaldharmadruhā dharmadhruḍbhyām dharmadhrugbhyām dharmadhruḍbhiḥ dharmadhrugbhiḥ
Dativedharmadruhe dharmadhruḍbhyām dharmadhrugbhyām dharmadhruḍbhyaḥ dharmadhrugbhyaḥ
Ablativedharmadruhaḥ dharmadhruḍbhyām dharmadhrugbhyām dharmadhruḍbhyaḥ dharmadhrugbhyaḥ
Genitivedharmadruhaḥ dharmadruhoḥ dharmadruhām
Locativedharmadruhi dharmadruhoḥ dharmadhruṭsu dharmadhrukṣu

Compound dharmadhruk - dharmadhruṭ -

Adverb -dharmadhruk -dharmadhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria