Declension table of ?dharmadīpa

Deva

MasculineSingularDualPlural
Nominativedharmadīpaḥ dharmadīpau dharmadīpāḥ
Vocativedharmadīpa dharmadīpau dharmadīpāḥ
Accusativedharmadīpam dharmadīpau dharmadīpān
Instrumentaldharmadīpena dharmadīpābhyām dharmadīpaiḥ dharmadīpebhiḥ
Dativedharmadīpāya dharmadīpābhyām dharmadīpebhyaḥ
Ablativedharmadīpāt dharmadīpābhyām dharmadīpebhyaḥ
Genitivedharmadīpasya dharmadīpayoḥ dharmadīpānām
Locativedharmadīpe dharmadīpayoḥ dharmadīpeṣu

Compound dharmadīpa -

Adverb -dharmadīpam -dharmadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria