Declension table of dharmadhvaja

Deva

NeuterSingularDualPlural
Nominativedharmadhvajam dharmadhvaje dharmadhvajāni
Vocativedharmadhvaja dharmadhvaje dharmadhvajāni
Accusativedharmadhvajam dharmadhvaje dharmadhvajāni
Instrumentaldharmadhvajena dharmadhvajābhyām dharmadhvajaiḥ
Dativedharmadhvajāya dharmadhvajābhyām dharmadhvajebhyaḥ
Ablativedharmadhvajāt dharmadhvajābhyām dharmadhvajebhyaḥ
Genitivedharmadhvajasya dharmadhvajayoḥ dharmadhvajānām
Locativedharmadhvaje dharmadhvajayoḥ dharmadhvajeṣu

Compound dharmadhvaja -

Adverb -dharmadhvajam -dharmadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria