Declension table of ?dharmadhurya

Deva

MasculineSingularDualPlural
Nominativedharmadhuryaḥ dharmadhuryau dharmadhuryāḥ
Vocativedharmadhurya dharmadhuryau dharmadhuryāḥ
Accusativedharmadhuryam dharmadhuryau dharmadhuryān
Instrumentaldharmadhuryeṇa dharmadhuryābhyām dharmadhuryaiḥ dharmadhuryebhiḥ
Dativedharmadhuryāya dharmadhuryābhyām dharmadhuryebhyaḥ
Ablativedharmadhuryāt dharmadhuryābhyām dharmadhuryebhyaḥ
Genitivedharmadhuryasya dharmadhuryayoḥ dharmadhuryāṇām
Locativedharmadhurye dharmadhuryayoḥ dharmadhuryeṣu

Compound dharmadhurya -

Adverb -dharmadhuryam -dharmadhuryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria