Declension table of ?dharmadhātuniyata

Deva

MasculineSingularDualPlural
Nominativedharmadhātuniyataḥ dharmadhātuniyatau dharmadhātuniyatāḥ
Vocativedharmadhātuniyata dharmadhātuniyatau dharmadhātuniyatāḥ
Accusativedharmadhātuniyatam dharmadhātuniyatau dharmadhātuniyatān
Instrumentaldharmadhātuniyatena dharmadhātuniyatābhyām dharmadhātuniyataiḥ dharmadhātuniyatebhiḥ
Dativedharmadhātuniyatāya dharmadhātuniyatābhyām dharmadhātuniyatebhyaḥ
Ablativedharmadhātuniyatāt dharmadhātuniyatābhyām dharmadhātuniyatebhyaḥ
Genitivedharmadhātuniyatasya dharmadhātuniyatayoḥ dharmadhātuniyatānām
Locativedharmadhātuniyate dharmadhātuniyatayoḥ dharmadhātuniyateṣu

Compound dharmadhātuniyata -

Adverb -dharmadhātuniyatam -dharmadhātuniyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria