Declension table of ?dharmadhātu

Deva

MasculineSingularDualPlural
Nominativedharmadhātuḥ dharmadhātū dharmadhātavaḥ
Vocativedharmadhāto dharmadhātū dharmadhātavaḥ
Accusativedharmadhātum dharmadhātū dharmadhātūn
Instrumentaldharmadhātunā dharmadhātubhyām dharmadhātubhiḥ
Dativedharmadhātave dharmadhātubhyām dharmadhātubhyaḥ
Ablativedharmadhātoḥ dharmadhātubhyām dharmadhātubhyaḥ
Genitivedharmadhātoḥ dharmadhātvoḥ dharmadhātūnām
Locativedharmadhātau dharmadhātvoḥ dharmadhātuṣu

Compound dharmadhātu -

Adverb -dharmadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria