Declension table of ?dharmadhātrī

Deva

FeminineSingularDualPlural
Nominativedharmadhātrī dharmadhātryau dharmadhātryaḥ
Vocativedharmadhātri dharmadhātryau dharmadhātryaḥ
Accusativedharmadhātrīm dharmadhātryau dharmadhātrīḥ
Instrumentaldharmadhātryā dharmadhātrībhyām dharmadhātrībhiḥ
Dativedharmadhātryai dharmadhātrībhyām dharmadhātrībhyaḥ
Ablativedharmadhātryāḥ dharmadhātrībhyām dharmadhātrībhyaḥ
Genitivedharmadhātryāḥ dharmadhātryoḥ dharmadhātrīṇām
Locativedharmadhātryām dharmadhātryoḥ dharmadhātrīṣu

Compound dharmadhātri - dharmadhātrī -

Adverb -dharmadhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria