Declension table of ?dharmadhāraya

Deva

NeuterSingularDualPlural
Nominativedharmadhārayam dharmadhāraye dharmadhārayāṇi
Vocativedharmadhāraya dharmadhāraye dharmadhārayāṇi
Accusativedharmadhārayam dharmadhāraye dharmadhārayāṇi
Instrumentaldharmadhārayeṇa dharmadhārayābhyām dharmadhārayaiḥ
Dativedharmadhārayāya dharmadhārayābhyām dharmadhārayebhyaḥ
Ablativedharmadhārayāt dharmadhārayābhyām dharmadhārayebhyaḥ
Genitivedharmadhārayasya dharmadhārayayoḥ dharmadhārayāṇām
Locativedharmadhāraye dharmadhārayayoḥ dharmadhārayeṣu

Compound dharmadhāraya -

Adverb -dharmadhārayam -dharmadhārayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria