Declension table of ?dharmadeśanā

Deva

FeminineSingularDualPlural
Nominativedharmadeśanā dharmadeśane dharmadeśanāḥ
Vocativedharmadeśane dharmadeśane dharmadeśanāḥ
Accusativedharmadeśanām dharmadeśane dharmadeśanāḥ
Instrumentaldharmadeśanayā dharmadeśanābhyām dharmadeśanābhiḥ
Dativedharmadeśanāyai dharmadeśanābhyām dharmadeśanābhyaḥ
Ablativedharmadeśanāyāḥ dharmadeśanābhyām dharmadeśanābhyaḥ
Genitivedharmadeśanāyāḥ dharmadeśanayoḥ dharmadeśanānām
Locativedharmadeśanāyām dharmadeśanayoḥ dharmadeśanāsu

Adverb -dharmadeśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria