Declension table of ?dharmadeśaka

Deva

MasculineSingularDualPlural
Nominativedharmadeśakaḥ dharmadeśakau dharmadeśakāḥ
Vocativedharmadeśaka dharmadeśakau dharmadeśakāḥ
Accusativedharmadeśakam dharmadeśakau dharmadeśakān
Instrumentaldharmadeśakena dharmadeśakābhyām dharmadeśakaiḥ dharmadeśakebhiḥ
Dativedharmadeśakāya dharmadeśakābhyām dharmadeśakebhyaḥ
Ablativedharmadeśakāt dharmadeśakābhyām dharmadeśakebhyaḥ
Genitivedharmadeśakasya dharmadeśakayoḥ dharmadeśakānām
Locativedharmadeśake dharmadeśakayoḥ dharmadeśakeṣu

Compound dharmadeśaka -

Adverb -dharmadeśakam -dharmadeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria