Declension table of ?dharmadeva

Deva

MasculineSingularDualPlural
Nominativedharmadevaḥ dharmadevau dharmadevāḥ
Vocativedharmadeva dharmadevau dharmadevāḥ
Accusativedharmadevam dharmadevau dharmadevān
Instrumentaldharmadevena dharmadevābhyām dharmadevaiḥ dharmadevebhiḥ
Dativedharmadevāya dharmadevābhyām dharmadevebhyaḥ
Ablativedharmadevāt dharmadevābhyām dharmadevebhyaḥ
Genitivedharmadevasya dharmadevayoḥ dharmadevānām
Locativedharmadeve dharmadevayoḥ dharmadeveṣu

Compound dharmadeva -

Adverb -dharmadevam -dharmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria