Declension table of ?dharmadatta

Deva

MasculineSingularDualPlural
Nominativedharmadattaḥ dharmadattau dharmadattāḥ
Vocativedharmadatta dharmadattau dharmadattāḥ
Accusativedharmadattam dharmadattau dharmadattān
Instrumentaldharmadattena dharmadattābhyām dharmadattaiḥ dharmadattebhiḥ
Dativedharmadattāya dharmadattābhyām dharmadattebhyaḥ
Ablativedharmadattāt dharmadattābhyām dharmadattebhyaḥ
Genitivedharmadattasya dharmadattayoḥ dharmadattānām
Locativedharmadatte dharmadattayoḥ dharmadatteṣu

Compound dharmadatta -

Adverb -dharmadattam -dharmadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria