Declension table of ?dharmadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativedharmadakṣiṇā dharmadakṣiṇe dharmadakṣiṇāḥ
Vocativedharmadakṣiṇe dharmadakṣiṇe dharmadakṣiṇāḥ
Accusativedharmadakṣiṇām dharmadakṣiṇe dharmadakṣiṇāḥ
Instrumentaldharmadakṣiṇayā dharmadakṣiṇābhyām dharmadakṣiṇābhiḥ
Dativedharmadakṣiṇāyai dharmadakṣiṇābhyām dharmadakṣiṇābhyaḥ
Ablativedharmadakṣiṇāyāḥ dharmadakṣiṇābhyām dharmadakṣiṇābhyaḥ
Genitivedharmadakṣiṇāyāḥ dharmadakṣiṇayoḥ dharmadakṣiṇānām
Locativedharmadakṣiṇāyām dharmadakṣiṇayoḥ dharmadakṣiṇāsu

Adverb -dharmadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria