Declension table of ?dharmadāsa

Deva

MasculineSingularDualPlural
Nominativedharmadāsaḥ dharmadāsau dharmadāsāḥ
Vocativedharmadāsa dharmadāsau dharmadāsāḥ
Accusativedharmadāsam dharmadāsau dharmadāsān
Instrumentaldharmadāsena dharmadāsābhyām dharmadāsaiḥ dharmadāsebhiḥ
Dativedharmadāsāya dharmadāsābhyām dharmadāsebhyaḥ
Ablativedharmadāsāt dharmadāsābhyām dharmadāsebhyaḥ
Genitivedharmadāsasya dharmadāsayoḥ dharmadāsānām
Locativedharmadāse dharmadāsayoḥ dharmadāseṣu

Compound dharmadāsa -

Adverb -dharmadāsam -dharmadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria