Declension table of ?dharmadāra

Deva

MasculineSingularDualPlural
Nominativedharmadāraḥ dharmadārau dharmadārāḥ
Vocativedharmadāra dharmadārau dharmadārāḥ
Accusativedharmadāram dharmadārau dharmadārān
Instrumentaldharmadāreṇa dharmadārābhyām dharmadāraiḥ dharmadārebhiḥ
Dativedharmadārāya dharmadārābhyām dharmadārebhyaḥ
Ablativedharmadārāt dharmadārābhyām dharmadārebhyaḥ
Genitivedharmadārasya dharmadārayoḥ dharmadārāṇām
Locativedharmadāre dharmadārayoḥ dharmadāreṣu

Compound dharmadāra -

Adverb -dharmadāram -dharmadārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria