Declension table of ?dharmadānapaddhati

Deva

FeminineSingularDualPlural
Nominativedharmadānapaddhatiḥ dharmadānapaddhatī dharmadānapaddhatayaḥ
Vocativedharmadānapaddhate dharmadānapaddhatī dharmadānapaddhatayaḥ
Accusativedharmadānapaddhatim dharmadānapaddhatī dharmadānapaddhatīḥ
Instrumentaldharmadānapaddhatyā dharmadānapaddhatibhyām dharmadānapaddhatibhiḥ
Dativedharmadānapaddhatyai dharmadānapaddhataye dharmadānapaddhatibhyām dharmadānapaddhatibhyaḥ
Ablativedharmadānapaddhatyāḥ dharmadānapaddhateḥ dharmadānapaddhatibhyām dharmadānapaddhatibhyaḥ
Genitivedharmadānapaddhatyāḥ dharmadānapaddhateḥ dharmadānapaddhatyoḥ dharmadānapaddhatīnām
Locativedharmadānapaddhatyām dharmadānapaddhatau dharmadānapaddhatyoḥ dharmadānapaddhatiṣu

Compound dharmadānapaddhati -

Adverb -dharmadānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria