Declension table of ?dharmadāna

Deva

NeuterSingularDualPlural
Nominativedharmadānam dharmadāne dharmadānāni
Vocativedharmadāna dharmadāne dharmadānāni
Accusativedharmadānam dharmadāne dharmadānāni
Instrumentaldharmadānena dharmadānābhyām dharmadānaiḥ
Dativedharmadānāya dharmadānābhyām dharmadānebhyaḥ
Ablativedharmadānāt dharmadānābhyām dharmadānebhyaḥ
Genitivedharmadānasya dharmadānayoḥ dharmadānānām
Locativedharmadāne dharmadānayoḥ dharmadāneṣu

Compound dharmadāna -

Adverb -dharmadānam -dharmadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria