Declension table of ?dharmada

Deva

NeuterSingularDualPlural
Nominativedharmadam dharmade dharmadāni
Vocativedharmada dharmade dharmadāni
Accusativedharmadam dharmade dharmadāni
Instrumentaldharmadena dharmadābhyām dharmadaiḥ
Dativedharmadāya dharmadābhyām dharmadebhyaḥ
Ablativedharmadāt dharmadābhyām dharmadebhyaḥ
Genitivedharmadasya dharmadayoḥ dharmadānām
Locativedharmade dharmadayoḥ dharmadeṣu

Compound dharmada -

Adverb -dharmadam -dharmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria