Declension table of ?dharmadṛśā

Deva

FeminineSingularDualPlural
Nominativedharmadṛśā dharmadṛśe dharmadṛśāḥ
Vocativedharmadṛśe dharmadṛśe dharmadṛśāḥ
Accusativedharmadṛśām dharmadṛśe dharmadṛśāḥ
Instrumentaldharmadṛśayā dharmadṛśābhyām dharmadṛśābhiḥ
Dativedharmadṛśāyai dharmadṛśābhyām dharmadṛśābhyaḥ
Ablativedharmadṛśāyāḥ dharmadṛśābhyām dharmadṛśābhyaḥ
Genitivedharmadṛśāyāḥ dharmadṛśayoḥ dharmadṛśānām
Locativedharmadṛśāyām dharmadṛśayoḥ dharmadṛśāsu

Adverb -dharmadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria