Declension table of ?dharmadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativedharmadṛṣṭi dharmadṛṣṭinī dharmadṛṣṭīni
Vocativedharmadṛṣṭi dharmadṛṣṭinī dharmadṛṣṭīni
Accusativedharmadṛṣṭi dharmadṛṣṭinī dharmadṛṣṭīni
Instrumentaldharmadṛṣṭinā dharmadṛṣṭibhyām dharmadṛṣṭibhiḥ
Dativedharmadṛṣṭine dharmadṛṣṭibhyām dharmadṛṣṭibhyaḥ
Ablativedharmadṛṣṭinaḥ dharmadṛṣṭibhyām dharmadṛṣṭibhyaḥ
Genitivedharmadṛṣṭinaḥ dharmadṛṣṭinoḥ dharmadṛṣṭīnām
Locativedharmadṛṣṭini dharmadṛṣṭinoḥ dharmadṛṣṭiṣu

Compound dharmadṛṣṭi -

Adverb -dharmadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria