Declension table of ?dharmadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativedharmadṛṣṭiḥ dharmadṛṣṭī dharmadṛṣṭayaḥ
Vocativedharmadṛṣṭe dharmadṛṣṭī dharmadṛṣṭayaḥ
Accusativedharmadṛṣṭim dharmadṛṣṭī dharmadṛṣṭīn
Instrumentaldharmadṛṣṭinā dharmadṛṣṭibhyām dharmadṛṣṭibhiḥ
Dativedharmadṛṣṭaye dharmadṛṣṭibhyām dharmadṛṣṭibhyaḥ
Ablativedharmadṛṣṭeḥ dharmadṛṣṭibhyām dharmadṛṣṭibhyaḥ
Genitivedharmadṛṣṭeḥ dharmadṛṣṭyoḥ dharmadṛṣṭīnām
Locativedharmadṛṣṭau dharmadṛṣṭyoḥ dharmadṛṣṭiṣu

Compound dharmadṛṣṭi -

Adverb -dharmadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria