Declension table of ?dharmacintana

Deva

NeuterSingularDualPlural
Nominativedharmacintanam dharmacintane dharmacintanāni
Vocativedharmacintana dharmacintane dharmacintanāni
Accusativedharmacintanam dharmacintane dharmacintanāni
Instrumentaldharmacintanena dharmacintanābhyām dharmacintanaiḥ
Dativedharmacintanāya dharmacintanābhyām dharmacintanebhyaḥ
Ablativedharmacintanāt dharmacintanābhyām dharmacintanebhyaḥ
Genitivedharmacintanasya dharmacintanayoḥ dharmacintanānām
Locativedharmacintane dharmacintanayoḥ dharmacintaneṣu

Compound dharmacintana -

Adverb -dharmacintanam -dharmacintanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria