Declension table of ?dharmacintaka

Deva

NeuterSingularDualPlural
Nominativedharmacintakam dharmacintake dharmacintakāni
Vocativedharmacintaka dharmacintake dharmacintakāni
Accusativedharmacintakam dharmacintake dharmacintakāni
Instrumentaldharmacintakena dharmacintakābhyām dharmacintakaiḥ
Dativedharmacintakāya dharmacintakābhyām dharmacintakebhyaḥ
Ablativedharmacintakāt dharmacintakābhyām dharmacintakebhyaḥ
Genitivedharmacintakasya dharmacintakayoḥ dharmacintakānām
Locativedharmacintake dharmacintakayoḥ dharmacintakeṣu

Compound dharmacintaka -

Adverb -dharmacintakam -dharmacintakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria