Declension table of ?dharmacandra

Deva

MasculineSingularDualPlural
Nominativedharmacandraḥ dharmacandrau dharmacandrāḥ
Vocativedharmacandra dharmacandrau dharmacandrāḥ
Accusativedharmacandram dharmacandrau dharmacandrān
Instrumentaldharmacandreṇa dharmacandrābhyām dharmacandraiḥ dharmacandrebhiḥ
Dativedharmacandrāya dharmacandrābhyām dharmacandrebhyaḥ
Ablativedharmacandrāt dharmacandrābhyām dharmacandrebhyaḥ
Genitivedharmacandrasya dharmacandrayoḥ dharmacandrāṇām
Locativedharmacandre dharmacandrayoḥ dharmacandreṣu

Compound dharmacandra -

Adverb -dharmacandram -dharmacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria