Declension table of dharmacakrapravartana

Deva

NeuterSingularDualPlural
Nominativedharmacakrapravartanam dharmacakrapravartane dharmacakrapravartanāni
Vocativedharmacakrapravartana dharmacakrapravartane dharmacakrapravartanāni
Accusativedharmacakrapravartanam dharmacakrapravartane dharmacakrapravartanāni
Instrumentaldharmacakrapravartanena dharmacakrapravartanābhyām dharmacakrapravartanaiḥ
Dativedharmacakrapravartanāya dharmacakrapravartanābhyām dharmacakrapravartanebhyaḥ
Ablativedharmacakrapravartanāt dharmacakrapravartanābhyām dharmacakrapravartanebhyaḥ
Genitivedharmacakrapravartanasya dharmacakrapravartanayoḥ dharmacakrapravartanānām
Locativedharmacakrapravartane dharmacakrapravartanayoḥ dharmacakrapravartaneṣu

Compound dharmacakrapravartana -

Adverb -dharmacakrapravartanam -dharmacakrapravartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria