Declension table of ?dharmacakrabhṛt

Deva

MasculineSingularDualPlural
Nominativedharmacakrabhṛt dharmacakrabhṛtau dharmacakrabhṛtaḥ
Vocativedharmacakrabhṛt dharmacakrabhṛtau dharmacakrabhṛtaḥ
Accusativedharmacakrabhṛtam dharmacakrabhṛtau dharmacakrabhṛtaḥ
Instrumentaldharmacakrabhṛtā dharmacakrabhṛdbhyām dharmacakrabhṛdbhiḥ
Dativedharmacakrabhṛte dharmacakrabhṛdbhyām dharmacakrabhṛdbhyaḥ
Ablativedharmacakrabhṛtaḥ dharmacakrabhṛdbhyām dharmacakrabhṛdbhyaḥ
Genitivedharmacakrabhṛtaḥ dharmacakrabhṛtoḥ dharmacakrabhṛtām
Locativedharmacakrabhṛti dharmacakrabhṛtoḥ dharmacakrabhṛtsu

Compound dharmacakrabhṛt -

Adverb -dharmacakrabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria