Declension table of ?dharmacakṣus

Deva

NeuterSingularDualPlural
Nominativedharmacakṣuḥ dharmacakṣuṣī dharmacakṣūṃṣi
Vocativedharmacakṣuḥ dharmacakṣuṣī dharmacakṣūṃṣi
Accusativedharmacakṣuḥ dharmacakṣuṣī dharmacakṣūṃṣi
Instrumentaldharmacakṣuṣā dharmacakṣurbhyām dharmacakṣurbhiḥ
Dativedharmacakṣuṣe dharmacakṣurbhyām dharmacakṣurbhyaḥ
Ablativedharmacakṣuṣaḥ dharmacakṣurbhyām dharmacakṣurbhyaḥ
Genitivedharmacakṣuṣaḥ dharmacakṣuṣoḥ dharmacakṣuṣām
Locativedharmacakṣuṣi dharmacakṣuṣoḥ dharmacakṣuḥṣu

Compound dharmacakṣus -

Adverb -dharmacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria