Declension table of ?dharmacāriṇī

Deva

FeminineSingularDualPlural
Nominativedharmacāriṇī dharmacāriṇyau dharmacāriṇyaḥ
Vocativedharmacāriṇi dharmacāriṇyau dharmacāriṇyaḥ
Accusativedharmacāriṇīm dharmacāriṇyau dharmacāriṇīḥ
Instrumentaldharmacāriṇyā dharmacāriṇībhyām dharmacāriṇībhiḥ
Dativedharmacāriṇyai dharmacāriṇībhyām dharmacāriṇībhyaḥ
Ablativedharmacāriṇyāḥ dharmacāriṇībhyām dharmacāriṇībhyaḥ
Genitivedharmacāriṇyāḥ dharmacāriṇyoḥ dharmacāriṇīnām
Locativedharmacāriṇyām dharmacāriṇyoḥ dharmacāriṇīṣu

Compound dharmacāriṇi - dharmacāriṇī -

Adverb -dharmacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria