Declension table of ?dharmabhrātṛ

Deva

MasculineSingularDualPlural
Nominativedharmabhrātā dharmabhrātārau dharmabhrātāraḥ
Vocativedharmabhrātaḥ dharmabhrātārau dharmabhrātāraḥ
Accusativedharmabhrātāram dharmabhrātārau dharmabhrātṝn
Instrumentaldharmabhrātrā dharmabhrātṛbhyām dharmabhrātṛbhiḥ
Dativedharmabhrātre dharmabhrātṛbhyām dharmabhrātṛbhyaḥ
Ablativedharmabhrātuḥ dharmabhrātṛbhyām dharmabhrātṛbhyaḥ
Genitivedharmabhrātuḥ dharmabhrātroḥ dharmabhrātṝṇām
Locativedharmabhrātari dharmabhrātroḥ dharmabhrātṛṣu

Compound dharmabhrātṛ -

Adverb -dharmabhrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria