Declension table of ?dharmabhikṣuka

Deva

MasculineSingularDualPlural
Nominativedharmabhikṣukaḥ dharmabhikṣukau dharmabhikṣukāḥ
Vocativedharmabhikṣuka dharmabhikṣukau dharmabhikṣukāḥ
Accusativedharmabhikṣukam dharmabhikṣukau dharmabhikṣukān
Instrumentaldharmabhikṣukeṇa dharmabhikṣukābhyām dharmabhikṣukaiḥ dharmabhikṣukebhiḥ
Dativedharmabhikṣukāya dharmabhikṣukābhyām dharmabhikṣukebhyaḥ
Ablativedharmabhikṣukāt dharmabhikṣukābhyām dharmabhikṣukebhyaḥ
Genitivedharmabhikṣukasya dharmabhikṣukayoḥ dharmabhikṣukāṇām
Locativedharmabhikṣuke dharmabhikṣukayoḥ dharmabhikṣukeṣu

Compound dharmabhikṣuka -

Adverb -dharmabhikṣukam -dharmabhikṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria