Declension table of ?dharmabhīrukā

Deva

FeminineSingularDualPlural
Nominativedharmabhīrukā dharmabhīruke dharmabhīrukāḥ
Vocativedharmabhīruke dharmabhīruke dharmabhīrukāḥ
Accusativedharmabhīrukām dharmabhīruke dharmabhīrukāḥ
Instrumentaldharmabhīrukayā dharmabhīrukābhyām dharmabhīrukābhiḥ
Dativedharmabhīrukāyai dharmabhīrukābhyām dharmabhīrukābhyaḥ
Ablativedharmabhīrukāyāḥ dharmabhīrukābhyām dharmabhīrukābhyaḥ
Genitivedharmabhīrukāyāḥ dharmabhīrukayoḥ dharmabhīrukāṇām
Locativedharmabhīrukāyām dharmabhīrukayoḥ dharmabhīrukāsu

Adverb -dharmabhīrukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria